gita-begin

For Eternal Beginners

View the Project on GitHub RaPaLearning/gita-begin

1-1 to 1-11


धृतराष्ट्र उवाच -
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पांडवाः चैव किमकुर्वत सन्जय ॥ १ ॥


dhRtarASTra uvAca -
dharmakSetre kurukSetre samavetA yuyutsavaH |
mAmakAH pAMDavAH caiva kimakurvata sanjaya || 1 ||

धृतराष्ट्र उवाच [dhRtarASTra uvAca] Dhrtarashtra said - सन्जय [sanjaya] Sanjaya, मामकाः [mAmakAH] my people [ca] and पांडवाः [pAMDavAH] the sons of Pandu समवेताः [samavetAH] have assembled कुरुक्षेत्रे [kurukSetre] in Kurukshetra, धर्मक्षेत्रे [dharmakSetre] the place of righteousness. किम् अकुर्वत [kim akurvata] What are they doing?


सन्जय उवाच -
दृष्ट्वा तु पांडवानीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ २ ॥


sanjaya uvAca -
dRSTvA tu pAMDavAnIkam vyUDham duryodhanaH tadA |
AcAryam upasaMgamya rAjA vacanam abravIt || 2 ||

सन्जय उवाच [sanjaya uvAca] Sanjaya said - राजा [rAjA] my king, दृष्ट्वा तु तदा [dRSTvA tu tadA] upon seeing पांडवानीकम् व्यूढम् [pAMDavAnIkam vyUDham] the armies of the Pandava in formation, दुर्योधनः [duryodhanaH] Duryodhana उपसंगम्य [upasaMgamya] approached आचार्यम् [AcAryam] his Guru अब्रवीत् वचनम् [abravIt vacanam] and said this -


पष्यैतान् पांडुपुत्राणाम् आचार्य महतीम् चमूम् ।
व्यूढाम् द्रुपद पुत्रेण तव शिष्येण धीमता ॥ ३ ॥


paSyaitAn pAMDuputrANAm AcArya mahatIm camUm |
vyUDhAm drupada putreNa tava ziSyeNa dhImatA || 3 ||

आचार्य [AcArya] O my guru Drona, पष्यैतान् [paSyaitAn] see these महतीम् चमूम् [mahatIm camUm] great armies पांडुपुत्राणाम् [pAMDuputrANAm] of the Pandava. व्यूढम् [vyUDham] They have been placed in formation तव धीमता शिष्येण [tava dhImatA ziSyeNa] by your bright student, द्रुपद पुत्रेण [drupada putreNa] the Son of Drupada.


अत्र शूरा महेष्वासा भीमार्जुन समा युधि ।
युयुधानो विराटश्च द्रुपदः च महारथः ॥ ४ ॥
धृष्टकेतुः चेकितानः काशी राजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजः च शैब्यः च नरपुंगवः ॥ ५ ॥
युधामन्युः च विक्रान्तः उत्तमौजः च वीर्यवान् ।
सौभद्रो द्रौपदेयाः च सर्व एव महारथाः ॥ ६ ॥


atra zUrA maheSvAsA bhImArjuna samA yudhi |
yuyudhAno virATazca drupadaH ca mahArathaH || 4 ||
dhRSTaketuH cekitAnaH kAzI rAjazca vIryavAn |
purujit kuntibhojaH ca zaibyaH ca narapuMgavaH || 5 ||
yudhAmanyuH ca vikrAntaH uttamaujaH ca vIryavAn |
saubhadro draupadeyAH ca sarva eva mahArathAH || 6 ||

अत्र [atra] In that army, शूराः [zUrAH] the daring warriors महेष्वासाः [maheSvAsAH] carrying great bows, भीमार्जुन समाः [bhImArjuna samAH] equal to Bhima and Arjuna युधि [yudhi] in war are - युयुधनः [yuyudhanaH] Satyaki, विराटः [virATaH] Virata, द्रुपदः महारथः [drupadaH mahArathaH] Drupada the great chariot-warrior, धृष्टकेतुः चेकितानः च वीर्यवान् काशी राजः [dhRSTaketuH cekitAnaH ca vIryavAn kAzI rAjaH] Dhrshtaketu, Chekitana along with the brave king of Kashi, पुरुजित् कुन्तिभोजः च शैब्यः नरपुंगवः [purujit kuntibhojaH ca zaibyaH narapuMgavaH] Purujit, Kuntibhoja and Shaibya, who are heroes among men; युधामन्युः च विक्रान्तः [yudhAmanyuH ca vikrAntaH] Yudhamanyu, who is proficient in war, च उत्तमौजः वीर्यवान् [ca uttamaujaH vIryavAn] along with Uttamauja the brave; सौभद्रः द्रौपदेयाः [saubhadraH draupadeyAH] the son of Saubhadra and the sons of Draupadi - सर्व एव महारथाः [sarva eva mahArathAH] they are all great chariot-warriors themselves.


अस्माकम् तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थम् तान् ब्रवीमि ते ॥ ७ ॥
भवन् भीष्मः च कर्णः च कृपः च समितिन्जयः ।
अश्वत्थामा विकर्णः च सोमदत्तः तथैव च ॥ ८ ॥
अन्ये च बहवः शूराः मदर्थो त्यक्त जीविताः ।
नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः ॥ ९ ॥


asmAkam tu viziSTA ye tAnnibodha dvijottama |
nAyakA mama sainyasya saMjJArtham tAn bravImi te || 7 ||
bhavan bhISmaH ca karNaH ca kRpaH ca samitinjayaH |
azvatthAmA vikarNaH ca somadattaH tathaiva ca || 8 ||
anye ca bahavaH zUrAH madartho tyakta jIvitAH |
nAnA zastra praharaNAH sarve yuddha vizAradAH || 9 ||

द्विजोत्तम [dvijottama] O best of Brahmins, तु [tu] on the other hand, निबोध [nibodha] consider ये [ye] those विशिष्टाः [viziSTAH] who are distinguished अस्माकम् [asmAkam] among us. ब्रवीमि ते [bravImi te] I will tell you नायकाः मम सैन्यस्य [nAyakAH mama sainyasya] about the leaders in my army संज्ञार्थम् [saMjJArtham] for your recognition. भवान् [bhavAn] Your illustrious self, [ca] along with भीष्मः [bhISmaH] Bhishma, कर्णः [karNaH] Karna च कृपः समितिन्जयः [ca kRpaH samitinjayaH] and the victorious Kripacharya; अश्वत्थामा विकर्णः च सोमदत्तः [azvatthAmA vikarNaH ca somadattaH] Ashwatthama along with Vikarna and Somadatta; बहवः अन्ये [bahavaH anye] many other शूराः [zUrAH] brave warriors त्यक्त जीविताः [tyakta jIvitAH] have left their livelihoods मदर्थः [madarthaH] for my sake. प्रजरणाः [prajaraNAH] Wielding नाना शस्त्र [nAnA zastra] various weapons, सर्वे [sarve] they are all विशारदाः [vizAradAH] skilled युद्धे [yuddhe] in warfare.


अपर्याप्तम् तदस्माकम् बलम् भीष्माभिरक्षितम् ।
पर्याप्तम् तु इदम् एतेषाम् बलम् भीमाभिरक्षितम् ॥ १० ॥


aparyAptam tadasmAkam balam bhISmAbhirakSitam |
paryAptam tu idam eteSAm balam bhImAbhirakSitam || 10 ||

तत् बलम् अस्माकम् [tat balam asmAkam] This force of ours, भीष्माभिरक्षितम् [bhISmAbhirakSitam] protected by Bhishma, अपर्याप्तम् [aparyAptam] is insufficient. तु [tu] On the other hand, इदम् बलम् एतेषाम् [idam balam eteSAm] their force भीमाभिरक्षितम् [bhImAbhirakSitam] protected by Bhima पर्याप्तम् [paryAptam] is sufficient.


आयनेषु च सर्वेषु यथा भागम् अवस्थिताः ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥


AyaneSu ca sarveSu yathA bhAgam avasthitAH |
bhISmam evAbhirakSantu bhavantaH sarva eva hi || 11 ||

भवन्तः सर्व एव हि [bhavantaH sarva eva hi] All of you भीष्मम् एव अभिरक्षन्तु [bhISmam eva abhirakSantu] protect Bhishma सर्वेषु आयनेषु [sarveSu AyaneSu] in all movements of our army यथा भागम् अवस्थिताः [yathA bhAgam avasthitAH] in your respective divisions.

We often doubt and worry about achieving wealth, success and other outcomes.

Duryodhana saw the armies of his enemies protected by Bhima, and his own army protected by Bhishma. He expressed his anxiety that the enemy army is sufficient to defeat his own, and that his own army is unequal to the task.