gita-begin

For Eternal Beginners

View the Project on GitHub RaPaLearning/gita-begin

1-26 to 1-47


तत्रापश्यत् स्थितान् पार्थः पितृऽन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातृऽन् पुत्रान् पौत्रान् सखीन् तथा ॥ २६ ॥


tatrApazyat sthitAn pArthaH pitR'n atha pitAmahAn |
AcAryAn mAtulAn bhrAtR'n putrAn pautrAn sakhIn tathA || 26 ||

तत्र [tatra] There, पार्थः [pArthaH] Arjuna अपश्यत् [apazyat] saw पितृऽन् [pitR'n] his father’s generation अथ [atha] along with पितामहान् [pitAmahAn] his grandfathers, आचार्यान् [AcAryAn] teachers, मातुलान् [mAtulAn] uncles, भ्रातृऽन् [bhrAtR'n] those who were like brothers, पुत्रान् [putrAn] sons, पौत्रान् [pautrAn] grandsons तथा [tathA] and सखीन् [sakhIn] friends.


श्वशुरान् सुहृदः चैव सेनयोः उभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ २७ ॥
कृपया परयाविष्टो विषीदन्निदम् अब्रवीत् ।


zvazurAn suhRdaH caiva senayoH ubhayorapi |
tAn samIkSya sa kaunteyaH sarvAn bandhUn avasthitAn || 27 ||
kRpayA parayAviSTo viSIdannidam abravIt |

समीक्ष्य [samIkSya] Looking at तान् [tAn] all those श्वशुरान् सुहृदः चैव [zvazurAn suhRdaH caiva] relatives and friends सेनयोः उभयोरपि [senayoH ubhayorapi] in both armies, अवस्थितान् [avasthitAn] standing there सर्वान् बन्धून् [sarvAn bandhUn] along with everyone he called his own, स कौन्तेयः [sa kaunteyaH] Arjuna कृपया परयाविष्टः [kRpayA parayAviSTaH] was overcome with great pity, इदम् अब्रवीत् [idam abravIt] said this विषीदन् [viSIdan] in despair –


दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ २८ ॥
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षः च जायते ॥ २९ ॥


dRSTvA imam svajanam kRSNa yuyutsum samupasthitam || 28 ||
sIdanti mama gAtrANi mukham ca parizuSyati |
vepathuzca zarIre me romaharSaH ca jAyate || 29 ||

कृष्ण दृष्ट्वा इमम् स्वजनम् समुपस्थितम् युयुत्सुम् [kRSNa dRSTvA imam svajanam samupasthitam yuyutsum] Krishna, seeing my own people who have come here to wage war, मम गात्राणि सीदन्ति [mama gAtrANi sIdanti] my limbs slacken मुखम् च परिशुष्यति [mukham ca parizuSyati] and my mouth is dry. मे शरीरे वेपथुश्च [me zarIre vepathuzca] My body perspires रोमहर्षः च जायते [romaharSaH ca jAyate] and my hairs stand.


गाण्डीवम् स्रम्सते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोमि अवस्थातुम् भ्रमतीव च मे मनः ॥ ३० ॥


gANDIvam sramsate hastAt tvakcaiva paridahyate |
na ca zaknomi avasthAtum bhramatIva ca me manaH || 30 ||

गाण्डीवम् स्रम्सते हस्तात् [gANDIvam sramsate hastAt] My bow, the Gandiva, slips from my hand. त्वक्चैव परिदह्यते [tvakcaiva paridahyate] My body burns. न च शक्नोमि अवस्थातुम् [na ca zaknomi avasthAtum] I will not be able to stand, भ्रमतीव च मे मनः [bhramatIva ca me manaH] I’m dizzy.


निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयः अनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥


nimittAni ca pazyAmi viparItAni kezava |
na ca zreyaH anupazyAmi hatvA svajanamAhave || 31 ||

केशव पश्यामि विपरीतानि निमित्तानि च [kezava pazyAmi viparItAni nimittAni ca] Krishna, I see only undesirable consequences. न अनुपश्यामि च श्रेयः हत्वा स्वजनमाहवे [na anupazyAmi ca zreyaH hatvA svajanamAhave] I don’t see anything good coming from killing my own people.


न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च ।
किम् नो राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ ३२ ॥


na kAGkSe vijayam kRSNa na ca rAjyam sukhAni ca |
kim no rAjyena govinda kim bhogaiH jIvitena vA || 32 ||

कृष्ण [kRSNa] Krishna, न काङ्क्षे [na kAGkSe] I do not desire विजयम् [vijayam] victory, न च राज्यम् सुखानि च [na ca rAjyam sukhAni ca] kingdom and comfort. गोविन्द [govinda] O protector, किम् नो राज्येन [kim no rAjyena] what do we do with this kingdom, भोगैः जीवितेन वा [bhogaiH jIvitena vA] its pleasures or with life itself?


येषामर्थे काङ्क्षितम् नो राज्यम् भोगाः सुखानि च ।
त इमे अवस्थिता युद्धे प्राणान् त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुत्राः तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ ३४ ॥


yeSAmarthe kAGkSitam no rAjyam bhogAH sukhAni ca |
ta ime avasthitA yuddhe prANAn tyaktvA dhanAni ca || 33 ||
AcAryAH pitaraH putrAH tathaiva ca pitAmahAH |
mAtulAH zvazurAH pautrAH zyAlAH sambandhinaH tathA || 34 ||

येषामर्थे काङ्क्षितम् नो राज्यम् भोगाः सुखानि च [yeSAmarthe kAGkSitam no rAjyam bhogAH sukhAni ca] The people for whom we desire the kingdom, it’s comfort and enjoyment - त इमे अवस्थिता युद्धे [ta ime avasthitA yuddhe] those very people are standing in this war, त्यक्त्वा प्राणान् धनानि च [tyaktvA prANAn dhanAni ca] leaving behind their lives and their wealth - आचार्याः पितरः पुत्राः तथैव च पितामहाः [AcAryAH pitaraH putrAH tathaiva ca pitAmahAH] they are my teachers, they are like my father, sons, grandfathers, मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा [mAtulAH zvazurAH pautrAH zyAlAH sambandhinaH tathA] uncles, fathers-in-law, grandsons, brothers-in-law and other relatives.


एतान्न हन्तुम् इच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्य राज्यस्य हेतोः किम् नु महीकृते ॥ ३५ ॥


etAnna hantum icchAmi ghnato'pi madhusUdana |
api trailokya rAjyasya hetoH kim nu mahIkRte || 35 ||

मधुसूदन [madhusUdana] Krishna, न इच्छामि एतान् हन्तुम् [na icchAmi etAn hantum] I don’t want to kill them, घ्नतोऽपि [ghnato'pi] even if it means I will get killed. अपि त्रैलोक्य राज्यस्य हेतोः [api trailokya rAjyasya hetoH] I wouldn’t even do it for the sake of three worlds, किम् नु महीकृते [kim nu mahIkRte] why would I do it for this patch of land on Earth?


निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।
पापमेवाश्रयेत् अस्मात् हत्वैतान् आततायिनः ॥ ३६ ॥


nihatya dhArtarASTrAn naH kA prItiH syAt janArdana |
pApamevAzrayet asmAt hatvaitAn AtatAyinaH || 36 ||

जनार्दन [janArdana] O slayer of enemies, नः का प्रीतिः स्यात् [naH kA prItiH syAt] why would we take pleasure निहत्य धार्तराष्ट्रान् [nihatya dhArtarASTrAn] in killing the sons of Dhrtarashtra? हत्वैतान् आततायिनः [hatvaitAn AtatAyinaH] By killing these wicked people, पापमेवाश्रयेत् अस्मात् [pApamevAzrayet asmAt] we will definitely court misfortune.


तस्मात् नार्हा वयम् हन्तुम् धार्तराष्ट्रान् स्व बान्ध्वान् ।
स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ ३७ ॥


tasmAt nArhA vayam hantum dhArtarASTrAn sva bAndhvAn |
svajanam hi katham hatvA sukhinaH syAma mAdhava || 37 ||

तस्मात् [tasmAt] Hence, हन्तुम् स्व बान्ध्वान् धार्तराष्ट्रान् [hantum sva bAndhvAn dhArtarASTrAn] killing our relatives, the sons of Dhrtarashtra नार्हा वयम् [nArhA vayam] doesn’t befit us. माधव [mAdhava] Krishna, कथम् स्याम सुखिनः हि [katham syAma sukhinaH hi] how can we be happy indeed, हत्वा स्वजनम् [hatvA svajanam] after killing or own people?


यद्यपि एते न पश्यन्ति लोभोपहत चेतसः ।
कुलक्षय कृतम् दोषम् मित्रद्रोहे च पातकम् ॥ ३८ ॥
कथम् न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम् ।
कुलक्षय कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ ३९ ॥


yadyapi ete na pazyanti lobhopahata cetasaH |
kulakSaya kRtam doSam mitradrohe ca pAtakam || 38 ||
katham na jJeyam asmAbhiH pApAt asmAt nivartitum |
kulakSaya kRtam doSam prapazyadbhiH janArdana || 39 ||

यद्यपि [yadyapi] Even if एते लोभोपहत चेतसा [ete lobhopahata cetasA] they are overcome by greed न पश्यन्ति [na pazyanti] and do not see कुलक्षय कृतम् दोषम् [kulakSaya kRtam doSam] the wrongs that come from the destruction of the clan मित्रद्रोहे च पातकम् [mitradrohe ca pAtakam] and the misfortune in betraying friends, कथम् न ज्ञेयम् अस्माभिः [katham na jJeyam asmAbhiH] why can’t we think of निवर्तितुम् अस्मात् पापात् [nivartitum asmAt pApAt] turning away from this sin, जनार्दन [janArdana] Krishna? कुलक्षय कृतम् दोषम् प्रपश्यद्भिः [kulakSaya kRtam doSam prapazyadbhiH] We see the harmful effects of destroying the lineage clearly.


कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलम् कृत्स्नम् अधर्मो अभिभवत्युत ॥ ४० ॥


kulakSaye praNazyanti kuladharmAH sanAtanAH |
dharme naSTe kulam kRtsnam adharmo abhibhavatyuta || 40 ||

कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति [kulakSaye sanAtanAH kuladharmAH praNazyanti] With the destruction of the clan, the ancient code of conduct is lost. नष्टे धर्मे [naSTe dharme] With the loss of conduct, अधर्मो अभिभवत्युत कुलम् कृत्स्नम् [adharmo abhibhavatyuta kulam kRtsnam] immorality would prevail in the entire clan.


अधर्माभिभावत् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥


adharmAbhibhAvat kRSNa praduSyanti kulastriyaH |
strISu duSTAsu vArSNeya jAyate varNasaGkaraH || 41 ||

कृष्ण [kRSNa] Krishna, अधर्माभिभावत् [adharmAbhibhAvat] when immorality prevails, कुलस्त्रियः प्रदुष्यन्ति [kulastriyaH praduSyanti] the ladies of the clan would be abused. स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः [strISu duSTAsu vArSNeya jAyate varNasaGkaraH] With such abuse, different classes of people get mixed up.


सङ्करो नरकायैव कुलघ्नानाम् कुलस्य च ।
पतन्ति पितरो ह्येषाम् लुप्त पिण्डोदक क्रियाः ॥ ४२ ॥


saGkaro narakAyaiva kulaghnAnAm kulasya ca |
patanti pitaro hyeSAm lupta piNDodaka kriyAH || 42 ||

सङ्करो [saGkaro] This mixture नरकायैव कुलघ्नानाम् कुलस्य च [narakAyaiva kulaghnAnAm kulasya ca] leads the clan and its slayers to hell. पतन्ति पितरो ह्येषाम् [patanti pitaro hyeSAm] Their ancestors would lose their place, लुप्त पिण्डोदक क्रियाः [lupta piNDodaka kriyAH] being deprived of ceremonies and offerings.


दोषैः एतैः कुलघ्नानाम् वर्णसङ्कर कारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माः च शाश्वताः ॥ ४३ ॥


doSaiH etaiH kulaghnAnAm varNasaGkara kArakaiH |
utsAdyante jAtidharmAH kuladharmAH ca zAzvatAH || 43 ||

शाश्वताः जातिधर्माः च कुलधर्माः [zAzvatAH jAtidharmAH ca kuladharmAH] Ancient codes of social order and family customs उत्साद्यन्ते [utsAdyante] are destroyed दोषैः एतैः कुलघ्नानाम् [doSaiH etaiH kulaghnAnAm] by the faults of these clan-destroyers वर्णसङ्कर कारकैः [varNasaGkara kArakaiH] who brought about the intermingling of the classes.


उत्सन्न कुलधर्माणाम् मनुष्याणाम् जनार्दन ।
नरकोऽनियतम् वासो भवतीति अनुशुश्रुम ॥ ४४ ॥


utsanna kuladharmANAm manuSyANAm janArdana |
narako'niyatam vAso bhavatIti anuzuzruma || 44 ||

जनार्दन [janArdana] Krishna, अनुशुश्रुम [anuzuzruma] we’ve heard इति [iti] that उत्सन्न कुलधर्माणाम् मनुष्याणाम् [utsanna kuladharmANAm manuSyANAm] people whose dynastic code of conduct is destroyed नरकोऽनियतम् वासो भवति [narako'niyatam vAso bhavati] will definitely get to live in hell.


अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् ।
यत् राज्य सुख लोभेन हन्तुम् स्वजनम् उद्यताः ॥ ४५ ॥


aho bata mahat pApam kartum vyavasitA vayam |
yat rAjya sukha lobhena hantum svajanam udyatAH || 45 ||

अहो बत [aho bata] Alas! वयम् व्यवसिता कर्तुम् महत् पापम् [vayam vyavasitA kartum mahat pApam] we are set to commit great crimes. हन्तुम् स्वजनम् उद्यताः [hantum svajanam udyatAH] We are ready to kill our own people यत् राज्य सुख लोभेन [yat rAjya sukha lobhena] due to our greed for kingdom, comforts and enjoyment.


यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र पाणयः ।
धार्तराष्ट्रा रणे हन्युः तन्मे क्षेमतरम् भवेत् ॥ ४६ ॥


yadi mAm apratIkAram azastram zastra pANayaH |
dhArtarASTrA raNe hanyuH tanme kSemataram bhavet || 46 ||

यदि धार्तराष्ट्रा [yadi dhArtarASTrA] If the sons of Dhrtarashtra शस्त्र पाणयः [zastra pANayaH] wield weapons रणे हन्युः माम् [raNe hanyuH mAm] and kill me in war अशस्त्रम् [azastram] when I am unarmed अप्रतीकारम् [apratIkAram] and unresisting, तन्मे क्षेमतरम् भवेत् [tanme kSemataram bhavet] it would seem the better option to me.


सन्जय उवाच -
एवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरम् चापम् शोक सम्विग्न मानसः ॥ ४७ ॥


sanjaya uvAca -
evam uktvArjunaH saGkhye rathopastha upAvizat |
visRjya sazaram cApam zoka samvigna mAnasaH || 47 ||

सन्जय उवाच [sanjaya uvAca] Sanjaya said - एवम् उक्त्वा सङ्ख्ये [evam uktvA saGkhye] Having spoken thus on the battlefield, अर्जुनः [arjunaH] Arjuna विसृज्य चापम् सशरम् [visRjya cApam sazaram] put down his bow along with his arrows and रथोपस्थ उपाविशत् [rathopastha upAvizat] sat down on the seat of his chariot, शोक सम्विग्न मानसः [zoka samvigna mAnasaH] being overwhelmed by sorrow.

In the midst of action, we sometimes worry ‘Am I going to hurt someone? Is the outcome worth it?’

Sanjaya said -

Arjuna is a person with a great mind. He is extremely sympathetic and maintains firm bonds of friendship. He is righteous and has similar-minded brothers. He was cheated by you (Dhritarashtra) many times by terrible acts - such as lodging them in a house of wax and setting fire to it. Arjuna has the Lord himself as his support. Having seen your people who were to be slain in battle, he was overcome by friendship, sympathy, fear of righteous and unrighteous behavior. He lost strength in his organs and said ‘I will never wage war’. Then, overcome by sadness at the sight of his relatives to be treated as his opponents, he threw away the bow and arrow. He sat on the edge of his chariot.